आश्रमेण सम्बद्धः।
Ex. आश्रमिकाणां नियमानां कठोरतया पालनं कर्तव्यम् एव।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
हिन्दुधर्मानुसारेण चतुर्षु आश्रमेषु कमपि एकम् आश्रमम् यः निर्वहति।
Ex. भिन्नानाम् आश्रमिकाणां मनुष्याणां कार्याणि भिन्नानि भवन्ति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)