Dictionaries | References

आर्यागीतिः

   
Script: Devanagari

आर्यागीतिः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  आर्याछन्दसः भेदविशेषः यस्य समचरणेषु विंशतिः विषमचरणेषु द्वादश मात्राः सन्ति।   Ex. आर्यागीतेः इमाः पङ्क्तयः स्पष्टीकरोतु।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP