Dictionaries | References

आर्कटिकमहासागरः

   
Script: Devanagari

आर्कटिकमहासागरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पृथिव्याः उत्तरध्रुवे स्थितः एकः महासागरः यः हिमाच्छादितः अस्ति।   Ex. आर्कटिकमहासागरः सर्वेषु महासागरेषु लघुत्तमः महासागरः अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP