Dictionaries | References

आम्रचूर्णम्

   
Script: Devanagari

आम्रचूर्णम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  निस्त्वचीकृतस्य अपक्वस्य आम्रस्य शुष्कीकृतं चूर्णम्।   Ex. खाद्यपदार्थस्य अधिकायाः रुच्याः कृते आम्रचूर्णम् उपयुज्यते।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasآم چوٗر
mniꯍꯩꯅꯧ꯭ꯃꯀꯨꯝ
tamமாங்காய்வற்றல் பொடி
telమామిడి చూర్ణం
urdآمچور , امچور

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP