Dictionaries | References

आमलोहः

   
Script: Devanagari

आमलोहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः लोहः येन अन्यानि लोहस्य वस्तूनि निर्मीयन्ते तथा च यस्मिन् अन्ये धातवः अपि सन्ति।   Ex. सः आमलोहम् अग्निना उत्तपति।
ONTOLOGY:
रासायनिक वस्तु (Chemical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP