Dictionaries | References

आभोगः

   
Script: Devanagari

आभोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कविनामयुक्तं काव्यम्।   Ex. पूर्वतनीयानां कवीनां रचनासु आभोगस्य विद्यमानता सामान्या आसीत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  सा संरचना या कस्यापि वस्तुनः अवकुञ्चनात् भवति।   Ex. वस्त्रस्य आभोगः श्लक्ष्णेन दूरीकरोति।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP