कविनामयुक्तं काव्यम्।
Ex. पूर्वतनीयानां कवीनां रचनासु आभोगस्य विद्यमानता सामान्या आसीत्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सा संरचना या कस्यापि वस्तुनः अवकुञ्चनात् भवति।
Ex. वस्त्रस्य आभोगः श्लक्ष्णेन दूरीकरोति।
ONTOLOGY:
भौतिक अवस्था (physical State) ➜ अवस्था (State) ➜ संज्ञा (Noun)