न्यायालयद्वारा अभियुक्ताय अपाराधिघोषणस्य तस्य दण्डनस्य च क्रिया ।
Ex. आधर्षणं श्रुत्वा अपराधी मूर्छितः अभवत् ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅপরাধ স্থাপন
gujઆધર્ષણ
hinआधर्षण
oriଅପରାଧ ସାବ୍ୟସ୍ତ ହେବା
urdاثبات جرم