Dictionaries | References

आदित्यकेतुः

   
Script: Devanagari

आदित्यकेतुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  देहलीनगरस्य राजा यस्य पूर्वजानां 375वर्षं यावत् देहलीनगरे राज्यम् आसीत्।   Ex. आदित्यकेतुः जाटजातीयः राजा आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  धृतराष्ट्रपुत्रः।   Ex. आदित्यकेतोः वर्णनं महाभारते अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP