Dictionaries | References

आदर्शवादः

   
Script: Devanagari

आदर्शवादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः सिद्धान्तः यदनुसारेण मनुष्यः स्वादर्शान् अनुसरेत् अथवा तेन योग्यस्य उद्दिष्टस्य प्राप्त्यर्थं प्रयत्नाः कर्तव्याः।   Ex. अस्माभिः आदर्शवादः आचरितव्यः।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP