Dictionaries | References

आत्मज्ञानम्

   
Script: Devanagari

आत्मज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जीवात्मनः तथा च परमात्मनः विषयकं ज्ञानम्।   Ex. अल्पवयसि एव ध्रुवेण आत्मज्ञानं प्राप्तम्।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  आत्मविषयकं ज्ञानम् ।   Ex. आत्मज्ञानस्य अभावात् एव सुखं वा दुःखं वा मनुष्यैः अनुभूयते ।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP