Dictionaries | References

आढकम्

   
Script: Devanagari

आढकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रस्थचतुष्टयस्य एकं मापकम् ।   Ex. एकस्य आढकस्य गोधूमस्य मौल्यं किम्? ।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
Wordnet:
oriଆଢ
urdآڈھ , آڈھک
 noun  अन्नं तोलयितुं विद्यमानं किञ्चन पात्रम् ।   Ex. तेन धान्यं नापयितुम् कर्मकरेण आढकम् आनाय्यितम् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP