Dictionaries | References

आघ्रातम्

   
Script: Devanagari

आघ्रातम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ग्रहणस्य दशसु भेदेषु एकः।   Ex. आघ्राते चन्द्रमण्डलस्य सूर्यमण्डलस्य वा कश्चित् भागः मन्दप्रभः दृश्यते।
ONTOLOGY:
प्राकृतिक घटना (Natural Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP