Dictionaries | References

आकाशयानम्

   
Script: Devanagari

आकाशयानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यानविशेषः यः आकाशमार्गेण गच्छति।   Ex. विमानादीनि यानानि आकाशयानानि सन्ति।
Wordnet:
kasہوٲی جہاز , ہَوہَس منٛد پَکن وول جہازٕ
urdہوائی جہاز , ایئرکرافٹ
 noun  तत् यानम् यद् आकाशमार्गेण गच्छति।   Ex. विमानम् आकाशयानम् अस्ति।
CAPABILITY VERB:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP