Dictionaries | References

आकर्षणकेन्द्रम्

   
Script: Devanagari

आकर्षणकेन्द्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् वस्तु यस्मिन् कस्यचित् रुचिः अस्ति अथवा यस्योपरि चित्तम् आकर्षितं भवति ।   Ex. क्रीडाङ्गणे वर्तमानाः क्रीडापटवः दर्शकानाम् आकर्षणकेन्द्राणि सन्ति
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP