Dictionaries | References

आकर्षः

   
Script: Devanagari

आकर्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धनुरभ्यासवस्तु।   Ex. एकलव्यः आकर्षेण शब्दभेदी अभवत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benধনুক চালানোর অভ্যাস
urdمشقِ تیراندازی
 noun  हस्तोपरणं येन साहसिकाकुञ्चनपूर्वकम् आकर्षणं शक्यं भवति।   Ex. श्यामः आकर्षेण व्यावर्तनकीलकं बध्नाति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः फलकः यत्र द्यूतादयः क्रीडाः क्रीड्यन्ते।   Ex. द्यूतं क्रीडितुं क्रीडकैः आकर्षः आस्तीर्णः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಚಂದುರಂಗ ಅಥವಾ ಪಗಡೆಯ ಪಟ
kasژارَنٛگہٕ پوٚٹ
marपट
tamசதுரங்க பலகை
telచదరంగపు బల్ల

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP