अहिंसावादस्य तेन सम्बद्धं वा ।
Ex. भारतम् कश्चन अहिंसावादी देशः अस्ति ।
MODIFIES NOUN:
दशा तत्वम् कर्म
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
अहिंसावादस्य समर्थकः ।
Ex. अहिंसावादिनः भ्रष्टाचारस्य विरुद्धम् अनशनम् अकुर्वन् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinअहिंसावादी
marअहिंसावादी
oriଅହିଂସାବାଦୀ
urdعدم تشددپسند