Dictionaries | References

अस्थिरोगतज्ज्ञः

   
Script: Devanagari

अस्थिरोगतज्ज्ञः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः चिकित्सकः यः अस्थिसम्बन्धिनां व्याधीनां निवारणे तज्ज्ञः अस्ति।   Ex. वैद्यः सिंहमहोदयः एकः प्रसिद्धः अस्थिरोगतज्ज्ञः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP