Dictionaries | References

अस्त्रवेदः

   
Script: Devanagari

अस्त्रवेदः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शस्त्राणाम् अस्त्राणां च प्रहरणस्य नियमाः यत्र विधीयन्ते तत् शास्त्रम्।   Ex. कर्णं परशुरामः अस्त्रविद्याम् अशिक्षयत्।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP