Dictionaries | References

असत्यवादः

   
Script: Devanagari

असत्यवादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  असत्यभाषणस्य क्रिया।   Ex. केचन जनाः असत्यवादेन तावत् अभ्यस्ताः भवन्ति येन कदापि तेषां मुखात् सत्यभाषणं न भवति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP