Dictionaries | References

अष्टचत्वारिंशत्

   
Script: Devanagari

अष्टचत्वारिंशत्

A Sanskrit English Dictionary | Sanskrit  English |   | 
अष्ट—चत्वारिंशत्  f. f. = अष्टा॑-चत्व्°q.v., 49.">[Pāṇ. 6-3, 49.]

अष्टचत्वारिंशत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  अष्टाधिकं चत्वारिंशत् अभिधेया।   Ex. उत्सवे अष्टचत्वारिंशत् जनाः आगताः।
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)
 noun  चत्वारिंशत् इत्यस्याः सङ्ख्यायाः अष्ट इत्यस्याश्च सङ्ख्यायाः योजनेन प्राप्ता सङ्ख्या।   Ex. विंशतेः अष्टाविंशतेः च योजनफलम् अष्टचत्वारिंशत् इति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP