चित्रकाव्यानुसारेण छन्दोविशेषः।
Ex. अश्वबन्धे अश्वस्य चित्रं निर्माय यद् लिख्यते तस्मात् अङ्गानां तथा आभूषणानां नामानि प्राप्यन्ते।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅশ্ববন্ধ
gujઅશ્વબંધ
hinअश्वबंध
kokअश्वबंध
oriଅଶ୍ୱବନ୍ଧ
urdاشوبندھ