एकः गन्धर्वः।
Ex. अश्वतरस्य वर्णनं हिन्दूनां धर्मग्रन्थेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
सर्पविशेषः।
Ex. मार्गेः मृतः अश्वतरः आसीत्।
ONTOLOGY:
सरीसृप (Reptile) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
गर्दभात् अश्वायां जातः शावकः पशुः।
Ex. अश्वतरः भारवहनार्थे उपयुक्तः।
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)