Dictionaries | References

अश्वतरः

   
Script: Devanagari

अश्वतरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः गन्धर्वः।   Ex. अश्वतरस्य वर्णनं हिन्दूनां धर्मग्रन्थेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  सर्पविशेषः।   Ex. मार्गेः मृतः अश्वतरः आसीत्।
ONTOLOGY:
सरीसृप (Reptile)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  गर्दभात् अश्वायां जातः शावकः पशुः।   Ex. अश्वतरः भारवहनार्थे उपयुक्तः।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP