Dictionaries | References

अशोकस्तम्भः

   
Script: Devanagari

अशोकस्तम्भः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मौर्यवंशीयेन चक्रवर्तिसम्राजाशोकेन ख्रिस्ताब्दपूर्वे तृतीये संवत्सरे स्थापितः स्तम्भः।   Ex. एकः अशोक स्तम्भः दिल्लीनगरे महरौलीक्षेत्रे कुतुबमिनारस्य समीपे स्थितः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP