यत् व्यवहारे कार्ये वा न आनेतुं शक्यं यत् व्यवहारयोग्यं न वा तत् ।
Ex. भवतां ईदृशस्य अव्यवहार्यस्य राजनैतिकस्य विकल्पस्य कार्यान्वयनं कथं वा कर्तुं शक्नुमः ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
येन समं कीदृशः अपि व्यवहारः न कर्तुं शक्यते ।
Ex. अव्यवहार्यैः जनैः मौनाचरणम् एव उचितम् ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)