यः विज्ञानसम्बन्धी नास्ति।
Ex. प्रायः अन्धविश्वासः अवैज्ञानिकः एव अस्ति।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
hinअवैज्ञानिक
mniꯕꯤꯒꯌ꯭ꯥꯟꯒꯤ꯭ꯑꯣꯏꯗꯕ꯭ꯃꯑꯣ
nepअवैज्ञानिक
यद् विज्ञानसम्बन्धि नास्ति।
Ex. असाधुं भविष्यपृच्छना अवैज्ञानिकी।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
hinअवैज्ञानिक
marअवैज्ञानिक
mniꯕꯤꯒꯌ꯭ꯥꯟꯒꯤ꯭ꯑꯣꯏꯗꯕ
nepअवैज्ञानिक
यःविज्ञानस्यज्ञातानास्तिअथवावैज्ञानिकःनास्तिसः ।
Ex. वयम्अवैज्ञानिकानांजनानांवचनानिसहसानविश्वस्तव्यम् ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)