Dictionaries | References

अवास्तव्य

   
Script: Devanagari

अवास्तव्य

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  पुरा उषितः किन्तु अधुना वसनाय अयोग्यः निर्जनः प्रदेशः।   Ex. अधुना ग्रामाः अवास्तव्याः सन्ति अतः सर्वे जनाः नगरे वसितुम् इच्छन्ति।
MODIFIES NOUN:
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP