प्रथमपतिं विहाय द्वितीयात् सवर्णात् पत्युः उपपतेः वा उत्पन्नः पुत्रः।
Ex. अवावटः इदानीं विवाहार्थं योग्यः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benসত্ ছেলে
gujઅવાવટ
hinअवावट
oriକୁଣ୍ଡ