Dictionaries | References

अवलेहः

   
Script: Devanagari

अवलेहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लेहनस्य वस्तु।   Ex. मध्वादयः अवलेहाः सन्ति।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मिष्टं तथा च घनं भेषजं यद् लेह्यते।   Ex. एषः डाबर इत्यस्य समुदायस्य अवलेहः अस्ति।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP