अवतारसम्बन्धी।
Ex. पण्डितः भगवतः रामस्य अवतारविषयिणीं कथां श्रावयति।
MODIFIES NOUN:
क्रिया वस्तुः
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
asmঅৱতাৰী
benঅবতারের
gujઅવતારી
hinअवतारी
kanಅವತಾರವೆತ್ತ
kasاوتاری
kokअवतारी
malഅവതാര
marअवताराचा
mniꯁꯥꯏꯑꯣꯟꯒꯤ
oriଅବତାର
panਅਵਤਾਰੀ
tamஅவதார
telఅవతరించడం
urdاوتاری