Dictionaries | References

अल्पाहारगृहम्

   
Script: Devanagari

अल्पाहारगृहम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पाठशालामहाविद्यालयादिषु भोजनं तथा अन्यानि कानिचन वस्तूनि यत्र विक्रीयन्ते।   Ex. सायङ्काले अल्पाहारगृहं छात्रैः पूर्णं भवति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP