Dictionaries | References

अल्पसंख्यकवर्गः

   
Script: Devanagari

अल्पसंख्यकवर्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अल्पसङ्ख्यायुक्तानां जनानां समूहः।   Ex. मध्यप्रदेशराज्यस्य सर्वकारेण जैनवर्गः अपि अल्पसंख्यकवर्गे समाविष्टः कृतः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP