Dictionaries | References

अलिङ्ग

   { aliṅga }
Script: Devanagari

अलिङ्ग

हिन्दी (hindi) WN | Hindi  Hindi |   | 

अलिङ्ग

A Sanskrit English Dictionary | Sanskrit  English |   | 
अ-लिङ्ग  n. n. absence of marks Comm. on [Nyāyad.]
ROOTS:
अ-लिङ्ग  mfn. (mfn.) having no marks, [Nir.] ; [MuṇḍUp. &c.]
ROOTS:
   (in gr.) having no gender.

अलिङ्ग

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अलिङ्ग [aliṅga]   a.
   having no characteristic marks, having no marks; said of the supreme being; एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम् [Bhāg.1.6.26.] अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च Kaṭh.6.8.
   having bad marks.
   (In gram.) having no gender;-ङ्गः An epithet of the supreme being; अलिङ्गात्प्रकृतिर्लिङ्गै- रुपालभ्यति सात्मजैः [Mb.12.35.26.]
-ङ्गम्   absence of marks.

अलिङ्ग

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  लिङ्गरहितः।(स्त्रीत्वपुरुषत्वयोः चिह्नेन अथवा अन्येन चिह्नेन रहितः)   Ex. अलिङ्गात् शिवात् पञ्च ज्ञानेन्द्रियणि पञ्च कर्मेन्द्रियाणि पञ्च महाभूताः मनस् स्थूलं सूक्ष्मं च जगत् इत्यादीनि उत्पद्यन्ते।
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP