Dictionaries | References

अलातचक्रम्

   
Script: Devanagari

अलातचक्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गतिमतः प्रदीप्यमानस्य वस्तुनः परितः वर्तमानम् अग्नेः वर्तुलम्।   Ex. मनुष्यः अलातचक्रं निर्माय नैकान् दर्शनीयान् क्रीडाप्रकारान् अदर्शयत्।
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कश्चन नृत्यप्रकारः ।   Ex. गृहस्य सर्वेपि सदस्याः अलातचक्रं दृष्टुं गतवन्तः ।
ONTOLOGY:
कला (The Arts)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP