Dictionaries | References

अलक्षणम्

   
Script: Devanagari

अलक्षणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अशुभं चिह्नम्।   Ex. गृहात् गमनसमये कस्यापि छिक्कनम् अलक्षणं मन्यते।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  चिह्नस्य सङ्केतस्य वा अभावः ।   Ex. अलक्षणं कस्यचित् रोगस्य निवारणं कथं भववितुम् अर्हति ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP