Dictionaries | References

अर्थशास्त्रम्

   
Script: Devanagari

अर्थशास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शास्त्रविशेषः, राजपुत्रामत्यैः अवश्यम् अध्येतव्यम् अर्थस्य भूमिधनादेः च प्रापकं शास्त्रम्।   Ex. चाणाक्यस्य अर्थशास्त्रम् प्रसिद्धम्।
ONTOLOGY:
राजनीति शास्त्र^ अर्थ शास्त्र^ कानून इत्यादि (SCLSC)">समाज शास्त्र (Social Sciences)राजनीति शास्त्र^तर्क शास्त्र इत्यादि (LOGS)">विषय ज्ञान (Logos)संज्ञा (Noun)
 noun  तत् शास्त्रं यस्मिन् धनसम्पत्त्योः उत्पत्ति-उपयोग विनिमय वितरणादेः विवरणम् अस्ति।   Ex. सः अर्थशास्त्रम् सम्यग् विजानाति।
ONTOLOGY:
राजनीति शास्त्र^ अर्थ शास्त्र^ कानून इत्यादि (SCLSC)">समाज शास्त्र (Social Sciences)राजनीति शास्त्र^तर्क शास्त्र इत्यादि (LOGS)">विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP