पौराणिकः राजा।
Ex. अरिष्टनेमिनः पुत्र्याः सुमत्याः विवाहः राज्ञा सगरेण जातः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
षोडशः प्रजापतिः ।
Ex. अरिष्टनेमेः उल्लेखः पुराणेषु अस्ति ।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)