Dictionaries | References

अयाथार्थ्यचिह्नम्

   
Script: Devanagari

अयाथार्थ्यचिह्नम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वाक्यस्य अयथार्थतायाः सूचकं चिह्नम्।   Ex. अयथार्थस्य वाक्यस्य पुरतः अयाथार्थ्यचिह्नं प्रदर्शनीयम्।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP