Dictionaries | References

अम्बुकण्टकः

   
Script: Devanagari

अम्बुकण्टकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मकर्याः इव जलजन्तुविशेषः यस्य नासा मकर्याः अपेक्षया लघुः भवति।   Ex. अम्बुकण्टकः मकरश्च समानमेव इति जनाः चिन्तयन्ति।
ONTOLOGY:
जलीय-जन्तु (Aquatic Animal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
   see : कुम्भीरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP