प्रसिद्धस्य संस्कृतग्रन्थस्य अमरकोशस्य रचयिता।
Ex. अमरसिंहः अमरकोशस्य रचनां ख्रिस्ताब्दस्य चतुर्थे वर्षे चकार।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benঅমরসিং
gujઅમરસિંહ
hinअमरसिंह
kasامَرسنٛہہ , امَر
kokअमरसिंह
marअमरसिंह
mniꯑꯃꯔꯁꯤꯡꯍ
oriଅମରସିଂହ
panਅਮਰਸਿੰਘ
urdامرسنگھ , امر