Dictionaries | References

अभ्यागमः

   
Script: Devanagari

अभ्यागमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वस्तूनां विक्रयार्थं ग्रामे ग्रामे लघुमार्गा वा अटनस्य क्रिया।   Ex. अनुदिनं शाकविक्रेतुः अभ्यागमः निश्चितः एव।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि विशेषकार्यार्थे एकस्मात् स्थानात् अन्यस्थाने गमनस्य क्रिया।   Ex. प्रधानमन्त्री भूकम्पेन पीडितस्य भागस्य अभ्यागमं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : उपस्थितिः, युद्धम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP