Dictionaries | References

अभिमन्त्रणम्

   { abhimantraṇam }
Script: Devanagari

अभिमन्त्रणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अभिमन्त्रणम् [abhimantraṇam]   Consecrating, hallowing, making sacred by repetition of special formulas or Mantras; दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् (कृत्वा) [Y.1.238;] मन्त्र- मुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत् । शेषिणं तन्मना भूत्वा स्यादेतदभि- मन्त्रणम् ॥ Mīmāṁsā.
   charming, enchanting.
   Addressing, inviting, advising.

अभिमन्त्रणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मन्त्रपाठेन संस्कारकरणम्।   Ex. शिष्याणाम् अभिमन्त्रं कर्तुं गुरुः जलं स्व्यकरोत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಮಂತ್ರಗಳಿಂದ ಶುದ್ಧಗೊಳಿಸುವುದು
kasأبھی منٛترٛن
mniꯂꯥꯏꯁꯣꯟ ꯇꯤꯟꯁꯣꯟ
urdحمایت , خداوندی , فضل رب , خدائی بخششیں , رحمت , نعمت
 noun  सम्मेलनादेः गौरवार्थे मान्यैः कृतं शुभारम्भम्।   Ex. अस्य महाविद्यालयस्य अभिमन्त्रणम् राष्ट्रपति महोदयः करिष्यति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : निमन्त्रणम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP