कश्मीरे जातः एकः प्रतिभावान् संस्कृतविद्वान् यः शैवदर्शनस्य आचार्यः आसीत् ।
Ex. ध्वन्यालोक लोचनः, अभिनवभारती, प्रत्यभिज्ञाविमर्शिनी, तन्त्रालोकः इत्यादयः अभिनवगुप्तस्य प्रसिद्धाः रचनाः ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)