Dictionaries | References

अभिचिन्ह्यति

   
Script: Devanagari

अभिचिन्ह्यति

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्मिंश्चित् वस्त्वादिषु रेखाङ्कनस्य क्रिया ।   Ex. सः आपणस्य प्रत्येकम् अपि वस्तु अभ्यचिह्नयत् ।
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP