Dictionaries | References

अप मन्

   
Script: Devanagari

अप मन्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  कृत्या वचनेन वा कस्य् अपि अवमानं कृत्वा अधोदर्शनानुकूलव्यापारः।   Ex. सः सर्वेषां पुरः माम् अपामन्यत।
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP