व्याकरणे तत् कारकं यत् एकस्य वस्तुनः अन्यस्मात् वियोगं दर्शयति।
Ex. अपादानस्य प्रत्ययाः ङसि भ्याम् भ्यस्य इत्येते सन्ति इति पाणिनिना उक्तम्।
ONTOLOGY:
भाषा (Language) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
malപ്രയോജിക വിഭക്തി
mniꯑꯦꯕꯂ꯭ꯦꯇꯤꯕ꯭ꯀꯦꯁ
urdاپادان , ایبلیٹیو