Dictionaries | References

अपादानम्

   { apādānam }
Script: Devanagari

अपादानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अपादानम् [apādānam]   1 taking away, removal; ablation; a thing from which another is removed.
   (in gram.) The sense of the ablative case; ध्रुवमपायेऽपादानम् [P.I.4.24;] अपादाने पञ्चमी II.3.28; अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेव तदावेशात्तदपादानमुच्यते ॥ Hari.; अपादान is of three kinds: निर्दिष्टविषयं किंचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमिष्यते ॥ e. g. वृक्षात् पत्रं पतति, मेघाद्विद्योतते विद्युत्, & कुतो भवान्.

अपादानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणे तत् कारकं यत् एकस्य वस्तुनः अन्यस्मात् वियोगं दर्शयति।   Ex. अपादानस्य प्रत्ययाः ङसि भ्याम् भ्यस्य इत्येते सन्ति इति पाणिनिना उक्तम्।
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)
Wordnet:
malപ്രയോജിക വിഭക്തി
mniꯑꯦꯕꯂ꯭ꯦꯇꯤꯕ꯭ꯀꯦꯁ
tamஐந்தாம் வேற்றுமை உருபு
urdاپادان , ایبلیٹیو

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP