Dictionaries | References

अन्नप्राशनम्

   
Script: Devanagari

अन्नप्राशनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दूधर्मानुसारेण प्रथमान्नग्रहणसमये कृतः संस्कारः।   Ex. अन्नप्राशनात् प्राक् बालकस्य मुख्यः आहारः मातुः दुग्धम् एव अस्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP