Dictionaries | References

अन्त्यस्पर्धा

   
Script: Devanagari

अन्त्यस्पर्धा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्पर्धायाः अन्तिमा क्रीडा यत्र स्पर्धायाः जेता निश्चीयते ।   Ex. अन्तिमक्रीडायां द्वौ प्रतिस्पर्धिनौ दलौ वा परस्परं विजयाय क्रीडतः ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP