Dictionaries | References

अन्तर्वासः

   
Script: Devanagari

अन्तर्वासः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् वस्त्रं यद् स्कन्धात् कटीं यावत् धार्यते।   Ex. सः केवलम् अन्तर्वासं प्रावारकं च परिधृत्वा भ्रमति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಬನೀನು ಅರೆ ತೋಳು ಅಂಗಿ
mniꯃꯣꯖꯥꯐꯨꯔꯤꯠ
urdبنیائن , گَنجِی , پَٹوَاس

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP