Dictionaries | References

अन्तर्ग्रहः

   
Script: Devanagari

अन्तर्ग्रहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ते ग्रहाः येषां कक्षः पृथिव्याः कक्षस्य अपेक्षया लघुः तथा च पृथिवीसूर्ययोः कक्षस्य मध्यस्थः वर्तते ।   Ex. बुधः तथाशुक्रः पृथिव्याः अन्तर्ग्रहौ स्तः ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP