Dictionaries | References

अन्तःस्थवर्णः

   
Script: Devanagari

अन्तःस्थवर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  य र ल व इत्यादयः चत्वारः वर्णाः।   Ex. स्पर्शाणाम् उष्मणां च मध्ये वर्तमानत्वात् एते अन्तःस्थवर्णाः इति कथ्यन्ते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP